Happy Navratri Wishes in Hindi Status Quotes Messages
Happy Navratri Wishes in Hindi: हिन्दू धर्म के आस्था के प्रतीक नवरात्रि पर्व शक्ति का पर्व माना जाता है। एक साल में 4 बार नवरात्रि पर्व आता है। लेकिन आमतौर पर हम लोग शारदीय नवरात्रि और चेतरा नवरात्र का ही महापर्व मानते हैं। चूंकि आजकल इंटरनेट का जमाना है, तो कई बार हम अपने लोगों Navratri Status भी facebook, Whatsapp, Instagram आदि Social Media पर भेज कर wish करते हैं। आशा करते हैं कि आपको यह Status मेसेजेस जरूर पसंद आएंगे।
Table of Contents
Happy Navratri Wishes in Hindi
ऊं जयन्ती मङ्गला काली भद्रकाली कपालिनी
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते
जय त्वं देवी चामुण्डे जय भूतार्तिहारिणी
जय सर्वगते देवी कालरात्रि नमोSस्तु ते
मधुकैटभविद्रावि विधातृवरदे नमः
रूपं देहि जयं देहि यशो देहि द्विषो जहि
महिषासुरनिर्णाशि भक्तानां सुखदे नमः
रूपं देहि जयं देहि यशो देहि द्विषो जहि
रक्तबीजवधे देवि चण्डमुण्डविनाशिनि
रूपं देहि जयं देहि यशो देहि द्विषो जहि
शुम्भस्यैव निशुम्भस्य धूम्राक्षस्य च मर्दिनि
रूपं देहि जयं देहि यशो देहि द्विषो जहि
वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनि
रूपं देहि जयं देहि यशो देहि द्विषो जहि
अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि
रूपं देहि जयं देहि यशो देहि द्विषो जहि
नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे
रूपं देहि जयं देहि यशो देहि द्विषो जहि
स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि
रूपं देहि जयं देहि यशो देहि द्विषो जहि
चण्डिके सततं ये त्वामर्चयन्तीह भक्तितः
रूपं देहि जयं देहि यशो देहि द्विषो जहि
देहि सौभाग्यमारोग्यं देहि मे परमं सुखम्
रूपं देहि जयं देहि यशो देहि द्विषो जहि
विधेहि द्विषतां नाशं विधेहि बलमयच्चकैः
रूपं देहि जयं देहि यशो देहि द्विषो जहि
विधेहि देवि कल्याणं विधेहि परमां श्रियम्
रूपं देहि जयं देहि यशो देहि द्विषो जहि
सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके
रूपं देहि जयं देहि यशो देहि द्विषो जहि
विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं जनं कुरु
रूपं देहि जयं देहि यशो देहि द्विषो जहि
प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे
रूपं देहि जयं देहि यशो देहि द्विषो जहि
चतुर्भुजे चतुर्वक्त्रसंस्तुते परमेश्वरि
रूपं देहि जयं देहि यशो देहि द्विषो जहि
कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके
रूपं देहि जयं देहि यशो देहि द्विषो जहि
हिमाचलसुतानाथसंस्तुते परमेश्वरि
रूपं देहि जयं देहि यशो देहि द्विषो जहि
इन्द्राणीपतिसद्भावपूजिते परमेश्वरि
रूपं देहि जयं देहि यशो देहि द्विषो जहि
देवि प्रचण्डदोर्दण्डदैत्यदर्पविनाशिनि
रूपं देहि जयं देहि यशो देहि द्विषो जहि
देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके
रूपं देहि जयं देहि यशो देहि द्विषो जहि
भार्यां मनोरमां देहि मनोवृत्तानुसारिणीम्
तारिणीं दुर्गसंसारसागरस्य कुलोद्भवाम्
इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः
स तु सप्तशतींसंख्या वरमाप्नोति सम्पदाम्
Navratri wishes in Hindi with images
- नमो देव्यै महादेव्यै शिवायै सततं नम:। नम: प्रकृत्यै भद्रायै नियता: प्रणता: स्म ताम्
- रौद्रायै नमो नित्यायै गौर्यै धा˜यै नमो नम:। ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नम:
- कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नम:। नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नम:
- दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै। ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नम:
- अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नम:। नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नम:
- या देवी सर्वभूतेषु विष्णुमायेति शब्दिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- या देवी सर्वभेतेषु चेतनेत्यभिधीयते। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
Shubh navratri wishes in hindi
- या देवी सर्वभूतेषु निद्रारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- या देवी सर्वभूतेषुच्छायारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- या देवी सर्वभूतेषु शक्ति रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- या देवी सर्वभूतेषु जातिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- या देवी सर्वभूतेषु लज्जारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
Happy Birthday wishes in Malayalam Messages Quotes
Navratri wishes in hindi language
- या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- यादेवी सर्वभूतेषु श्रद्धारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- या देवी सर्वभूतेषु दयारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- या देवी सर्वभूतेषु मातृरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
- या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
Wedding Anniversary Wishes for Sister
Nappy navratri wishes in hindi font
Chaitra navratri wishes in hindi
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे
सर्वमेतद्विजानियान्मंत्राणामभिकीलकम्
सो-अपि क्षेममवाप्नोति सततं जाप्यतत्परः
सिध्यन्त्युच्याटनादीनि वस्तुनि सकलान्यपि
एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति
न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते
विना जाप्येन सिद्ध्यते सर्वमुच्चाटनादिकम्
समग्राण्यपि सिद्धयन्ति लोकशङ्कामिमां हरः
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम्
स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः
समाप्तिर्न च पुण्यस्य तां यथावान्नियन्त्रणाम्
सोअपि क्षेममवाप्नोति सर्वमेवं न संशयः
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति
इत्थंरूपेण कीलेन महादेवेन कीलितम
यो निष्कीलां विधायैनां नित्यं जपति संस्फुटम्
स सिद्धः स गणः सोअपि गन्धर्वो जायते नरः
न चैवाप्यटतस्तस्य भयं क्वापीह जायते
नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात्
Marriage Anniversary Wishes for Mummy Papa in Hindi
Navratri Wishes in Hindi Status
ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति
ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः
सौभाग्यादि च यत्किञ्चित्त दृश्यते ललनाजने।
तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम्
शनैस्तु जप्यमाने-अस्मिन स्तोत्रे सम्पत्तिरुच्चकैः।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत्
ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः।
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः
Marriage anniversary wishes in Hindi
Conclusion
आशा करते हैं आपको हमारी “Happy Navratri Wishes in Hindi Status Quotes Messages” नाम से प्रकाशित यह पोस्ट पसंद आई होगी। यदि फिर भी आपको हमारी यह पोस्ट पसंद नहीं आई तो हम आपसे ह्रदय से क्षमा प्रार्थी हैं। और आपको भरोसा दिलाते हैं कि हम इसे और भी बेहतर बनाने का प्रयास करेंगे। आप इसके अलावा हमारे वेबसाईट Wedding Anniversary Wishes पर प्रकाशित और भी पोस्ट पढ़ सकते हैं। हमारी वेबसाईट पर पुनः आने के लिए आप अपने browser में यथावत टाइप करें – https://wisheshindi.com/ धन्यबाद। Web Series Cast